Original

यस्मिंस्तु दिवसे राजा चक्रे गोदानमुत्तमम् ।तस्मिंस्तु दिवसे शूरो युधाजित्समुपेयिवान् ॥ १ ॥

Segmented

यस्मिंस् तु दिवसे राजा चक्रे गोदानम् उत्तमम् तस्मिंस् तु दिवसे शूरो युधाजित् समुपेयिवान्

Analysis

Word Lemma Parse
यस्मिंस् यद् pos=n,g=m,c=7,n=s
तु तु pos=i
दिवसे दिवस pos=n,g=m,c=7,n=s
राजा राजन् pos=n,g=m,c=1,n=s
चक्रे कृ pos=v,p=3,n=s,l=lit
गोदानम् गोदान pos=n,g=n,c=2,n=s
उत्तमम् उत्तम pos=a,g=n,c=2,n=s
तस्मिंस् तद् pos=n,g=m,c=7,n=s
तु तु pos=i
दिवसे दिवस pos=n,g=m,c=7,n=s
शूरो शूर pos=n,g=m,c=1,n=s
युधाजित् युधाजित् pos=n,g=m,c=1,n=s
समुपेयिवान् समुपे pos=va,g=m,c=1,n=s,f=part