Original

विश्वामित्रवचः श्रुत्वा वसिष्ठस्य मते तदा ।जनकः प्राञ्जलिर्वाक्यमुवाच मुनिपुंगवौ ॥ ९ ॥

Segmented

विश्वामित्र-वचः श्रुत्वा वसिष्ठस्य मते तदा जनकः प्राञ्जलिः वाक्यम् उवाच मुनि-पुंगवौ

Analysis

Word Lemma Parse
विश्वामित्र विश्वामित्र pos=n,comp=y
वचः वचस् pos=n,g=n,c=2,n=s
श्रुत्वा श्रु pos=vi
वसिष्ठस्य वसिष्ठ pos=n,g=m,c=6,n=s
मते मत pos=n,g=n,c=7,n=s
तदा तदा pos=i
जनकः जनक pos=n,g=m,c=1,n=s
प्राञ्जलिः प्राञ्जलि pos=a,g=m,c=1,n=s
वाक्यम् वाक्य pos=n,g=n,c=2,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
मुनि मुनि pos=n,comp=y
पुंगवौ पुंगव pos=n,g=m,c=2,n=d