Original

उभयोरपि राजेन्द्र संबन्धेनानुबध्यताम् ।इक्ष्वाकुकुलमव्यग्रं भवतः पुण्यकर्मणः ॥ ८ ॥

Segmented

उभयोः अपि राज-इन्द्र सम्बन्धेन अनुबध्यताम् इक्ष्वाकु-कुलम् अव्यग्रम् भवतः पुण्य-कर्मणः

Analysis

Word Lemma Parse
उभयोः उभय pos=a,g=m,c=6,n=d
अपि अपि pos=i
राज राजन् pos=n,comp=y
इन्द्र इन्द्र pos=n,g=m,c=8,n=s
सम्बन्धेन सम्बन्ध pos=n,g=m,c=3,n=s
अनुबध्यताम् अनुबन्ध् pos=v,p=3,n=s,l=lot
इक्ष्वाकु इक्ष्वाकु pos=n,comp=y
कुलम् कुल pos=n,g=n,c=1,n=s
अव्यग्रम् अव्यग्र pos=a,g=n,c=1,n=s
भवतः भवत् pos=a,g=m,c=6,n=s
पुण्य पुण्य pos=a,comp=y
कर्मणः कर्मन् pos=n,g=m,c=6,n=s