Original

पुत्रा दशरथस्येमे रूपयौवनशालिनः ।लोकपालोपमाः सर्वे देवतुल्यपराक्रमाः ॥ ७ ॥

Segmented

पुत्रा दशरथस्य इमे रूप-यौवन-शालिनः लोकपाल-उपमाः सर्वे देव-तुल्य-पराक्रमाः

Analysis

Word Lemma Parse
पुत्रा पुत्र pos=n,g=m,c=1,n=p
दशरथस्य दशरथ pos=n,g=m,c=6,n=s
इमे इदम् pos=n,g=m,c=1,n=p
रूप रूप pos=n,comp=y
यौवन यौवन pos=n,comp=y
शालिनः शालिन् pos=a,g=m,c=1,n=p
लोकपाल लोकपाल pos=n,comp=y
उपमाः उपम pos=a,g=m,c=1,n=p
सर्वे सर्व pos=n,g=m,c=1,n=p
देव देव pos=n,comp=y
तुल्य तुल्य pos=a,comp=y
पराक्रमाः पराक्रम pos=n,g=m,c=1,n=p