Original

भरतस्य कुमारस्य शत्रुघ्नस्य च धीमतः ।वरयेम सुते राजंस्तयोरर्थे महात्मनोः ॥ ६ ॥

Segmented

भरतस्य कुमारस्य शत्रुघ्नस्य च धीमतः वरयेम सुते राजंस् तयोः अर्थे महात्मनोः

Analysis

Word Lemma Parse
भरतस्य भरत pos=n,g=m,c=6,n=s
कुमारस्य कुमार pos=n,g=m,c=6,n=s
शत्रुघ्नस्य शत्रुघ्न pos=n,g=m,c=6,n=s
pos=i
धीमतः धीमत् pos=a,g=m,c=6,n=s
वरयेम वरय् pos=v,p=1,n=p,l=vidhilin
सुते सुता pos=n,g=f,c=2,n=d
राजंस् राजन् pos=n,g=m,c=8,n=s
तयोः तद् pos=n,g=f,c=6,n=d
अर्थे अर्थ pos=n,g=m,c=7,n=s
महात्मनोः महात्मन् pos=a,g=f,c=6,n=d