Original

भ्राता यवीयान्धर्मज्ञ एष राजा कुशध्वजः ।अस्य धर्मात्मनो राजन्रूपेणाप्रतिमं भुवि ।सुताद्वयं नरश्रेष्ठ पत्न्यर्थं वरयामहे ॥ ५ ॥

Segmented

भ्राता यवीयान् धर्म-ज्ञः एष राजा कुशध्वजः अस्य धर्म-आत्मनः राजन् रूपेण अप्रतिमम् भुवि सुता-द्वयम् नर-श्रेष्ठ पत्नी अर्थम् वरयामहे

Analysis

Word Lemma Parse
भ्राता भ्रातृ pos=n,g=m,c=1,n=s
यवीयान् यवीयस् pos=a,g=m,c=1,n=s
धर्म धर्म pos=n,comp=y
ज्ञः ज्ञ pos=a,g=m,c=1,n=s
एष एतद् pos=n,g=m,c=1,n=s
राजा राजन् pos=n,g=m,c=1,n=s
कुशध्वजः कुशध्वज pos=n,g=m,c=1,n=s
अस्य इदम् pos=n,g=m,c=6,n=s
धर्म धर्म pos=n,comp=y
आत्मनः आत्मन् pos=n,g=m,c=6,n=s
राजन् राजन् pos=n,g=m,c=8,n=s
रूपेण रूप pos=n,g=n,c=3,n=s
अप्रतिमम् अप्रतिम pos=a,g=n,c=2,n=s
भुवि भू pos=n,g=f,c=7,n=s
सुता सुता pos=n,comp=y
द्वयम् द्वय pos=n,g=n,c=2,n=s
नर नर pos=n,comp=y
श्रेष्ठ श्रेष्ठ pos=a,g=m,c=8,n=s
पत्नी पत्नी pos=n,g=f,c=1,n=s
अर्थम् अर्थ pos=n,g=m,c=2,n=s
वरयामहे वरय् pos=v,p=1,n=p,l=lat