Original

वित्तमन्यच्च सुबहु द्विजेभ्यो रघुनन्दनः ।ददौ गोदानमुद्दिश्य पुत्राणां पुत्रवत्सलः ॥ २३ ॥

Segmented

वित्तम् अन्यच् च सु बहु द्विजेभ्यो रघुनन्दनः ददौ गोदानम् उद्दिश्य पुत्राणाम् पुत्र-वत्सलः

Analysis

Word Lemma Parse
वित्तम् वित्त pos=n,g=n,c=2,n=s
अन्यच् अन्य pos=n,g=n,c=2,n=s
pos=i
सु सु pos=i
बहु बहु pos=a,g=n,c=2,n=s
द्विजेभ्यो द्विज pos=n,g=m,c=4,n=p
रघुनन्दनः रघुनन्दन pos=n,g=m,c=1,n=s
ददौ दा pos=v,p=3,n=s,l=lit
गोदानम् गोदान pos=n,g=n,c=2,n=s
उद्दिश्य उद्दिश् pos=vi
पुत्राणाम् पुत्र pos=n,g=m,c=6,n=p
पुत्र पुत्र pos=n,comp=y
वत्सलः वत्सल pos=a,g=m,c=1,n=s