Original

स गत्वा निलयं राजा श्राद्धं कृत्वा विधानतः ।प्रभाते काल्यमुत्थाय चक्रे गोदानमुत्तमम् ॥ २० ॥

Segmented

स गत्वा निलयम् राजा श्राद्धम् कृत्वा विधानतः प्रभाते काल्यम् उत्थाय चक्रे गोदानम् उत्तमम्

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
गत्वा गम् pos=vi
निलयम् निलय pos=n,g=m,c=2,n=s
राजा राजन् pos=n,g=m,c=1,n=s
श्राद्धम् श्राद्ध pos=n,g=n,c=2,n=s
कृत्वा कृ pos=vi
विधानतः विधान pos=n,g=n,c=5,n=s
प्रभाते प्रभात pos=n,g=n,c=7,n=s
काल्यम् काल्य pos=a,g=n,c=2,n=s
उत्थाय उत्था pos=vi
चक्रे कृ pos=v,p=3,n=s,l=lit
गोदानम् गोदान pos=n,g=n,c=2,n=s
उत्तमम् उत्तम pos=a,g=n,c=2,n=s