Original

अचिन्त्यान्यप्रमेयानि कुलानि नरपुंगव ।इक्ष्वाकूणां विदेहानां नैषां तुल्योऽस्ति कश्चन ॥ २ ॥

Segmented

अचिन्त्यान्य् अप्रमेयानि कुलानि नर-पुंगवैः इक्ष्वाकूणाम् विदेहानाम् न एषाम् तुल्यो ऽस्ति कश्चन

Analysis

Word Lemma Parse
अचिन्त्यान्य् अचिन्त्य pos=a,g=n,c=1,n=p
अप्रमेयानि अप्रमेय pos=a,g=n,c=1,n=p
कुलानि कुल pos=n,g=n,c=1,n=p
नर नर pos=n,comp=y
पुंगवैः पुंगव pos=n,g=m,c=8,n=s
इक्ष्वाकूणाम् इक्ष्वाकु pos=n,g=m,c=6,n=p
विदेहानाम् विदेह pos=n,g=m,c=6,n=p
pos=i
एषाम् इदम् pos=n,g=m,c=6,n=p
तुल्यो तुल्य pos=a,g=m,c=1,n=s
ऽस्ति अस् pos=v,p=3,n=s,l=lat
कश्चन कश्चन pos=n,g=m,c=1,n=s