Original

तमापृष्ट्वा नरपतिं राजा दशरथस्तदा ।मुनीन्द्रौ तौ पुरस्कृत्य जगामाशु महायशाः ॥ १९ ॥

Segmented

तम् आपृष्ट्वा नरपतिम् राजा दशरथस् तदा मुनि-इन्द्रौ तौ पुरस्कृत्य जगाम आशु महा-यशाः

Analysis

Word Lemma Parse
तम् तद् pos=n,g=m,c=2,n=s
आपृष्ट्वा आप्रच्छ् pos=vi
नरपतिम् नरपति pos=n,g=m,c=2,n=s
राजा राजन् pos=n,g=m,c=1,n=s
दशरथस् दशरथ pos=n,g=m,c=1,n=s
तदा तदा pos=i
मुनि मुनि pos=n,comp=y
इन्द्रौ इन्द्र pos=n,g=m,c=2,n=d
तौ तद् pos=n,g=m,c=2,n=d
पुरस्कृत्य पुरस्कृ pos=vi
जगाम गम् pos=v,p=3,n=s,l=lit
आशु आशु pos=i
महा महत् pos=a,comp=y
यशाः यशस् pos=n,g=m,c=1,n=s