Original

स्वस्ति प्राप्नुहि भद्रं ते गमिष्यामि स्वमालयम् ।श्राद्धकर्माणि सर्वाणि विधास्य इति चाब्रवीत् ॥ १८ ॥

Segmented

स्वस्ति प्राप्नुहि भद्रम् ते गमिष्यामि स्वम् आलयम् श्राद्ध-कर्माणि सर्वाणि विधास्य इति च अब्रवीत्

Analysis

Word Lemma Parse
स्वस्ति स्वस्ति pos=n,g=n,c=2,n=s
प्राप्नुहि प्राप् pos=v,p=2,n=s,l=lot
भद्रम् भद्र pos=n,g=n,c=1,n=s
ते त्वद् pos=n,g=,c=4,n=s
गमिष्यामि गम् pos=v,p=1,n=s,l=lrt
स्वम् स्व pos=a,g=m,c=2,n=s
आलयम् आलय pos=n,g=m,c=2,n=s
श्राद्ध श्राद्ध pos=n,comp=y
कर्माणि कर्मन् pos=n,g=n,c=2,n=p
सर्वाणि सर्व pos=n,g=n,c=2,n=p
विधास्य विधा pos=v,p=1,n=s,l=lrt
इति इति pos=i
pos=i
अब्रवीत् ब्रू pos=v,p=3,n=s,l=lan