Original

एवमुक्त्वा वचः सौम्यं प्रत्युत्थाय कृताञ्जलिः ।उभौ मुनिवरौ राजा जनको वाक्यमब्रवीत् ॥ १३ ॥

Segmented

एवम् उक्त्वा वचः सौम्यम् प्रत्युत्थाय कृताञ्जलिः उभौ मुनि-वरौ राजा जनको वाक्यम् अब्रवीत्

Analysis

Word Lemma Parse
एवम् एवम् pos=i
उक्त्वा वच् pos=vi
वचः वचस् pos=n,g=n,c=2,n=s
सौम्यम् सौम्य pos=a,g=n,c=2,n=s
प्रत्युत्थाय प्रत्युत्था pos=vi
कृताञ्जलिः कृताञ्जलि pos=a,g=m,c=1,n=s
उभौ उभ् pos=n,g=m,c=2,n=d
मुनि मुनि pos=n,comp=y
वरौ वर pos=a,g=m,c=2,n=d
राजा राजन् pos=n,g=m,c=1,n=s
जनको जनक pos=n,g=m,c=1,n=s
वाक्यम् वाक्य pos=n,g=n,c=2,n=s
अब्रवीत् ब्रू pos=v,p=3,n=s,l=lan