Original

एकाह्ना राजपुत्रीणां चतसृणां महामुने ।पाणीन्गृह्णन्तु चत्वारो राजपुत्रा महाबलाः ॥ ११ ॥

Segmented

एक-अहः राज-पुत्री चतसृणाम् महा-मुने पाणीन् गृह्णन्तु चत्वारो राज-पुत्राः महा-बलाः

Analysis

Word Lemma Parse
एक एक pos=n,comp=y
अहः अहर् pos=n,g=,c=3,n=s
राज राजन् pos=n,comp=y
पुत्री पुत्री pos=n,g=f,c=6,n=p
चतसृणाम् चतुर् pos=n,g=f,c=6,n=p
महा महत् pos=a,comp=y
मुने मुनि pos=n,g=m,c=8,n=s
पाणीन् पाणि pos=n,g=m,c=2,n=p
गृह्णन्तु ग्रह् pos=v,p=3,n=p,l=lot
चत्वारो चतुर् pos=n,g=m,c=1,n=p
राज राजन् pos=n,comp=y
पुत्राः पुत्र pos=n,g=m,c=1,n=p
महा महत् pos=a,comp=y
बलाः बल pos=n,g=m,c=1,n=p