Original

तमुक्तवन्तं वैदेहं विश्वामित्रो महामुनिः ।उवाच वचनं वीरं वसिष्ठसहितो नृपम् ॥ १ ॥

Segmented

तम् उक्तवन्तम् वैदेहम् विश्वामित्रो महा-मुनिः उवाच वचनम् वीरम् वसिष्ठ-सहितः नृपम्

Analysis

Word Lemma Parse
तम् तद् pos=n,g=m,c=2,n=s
उक्तवन्तम् वच् pos=va,g=m,c=2,n=s,f=part
वैदेहम् वैदेह pos=n,g=m,c=2,n=s
विश्वामित्रो विश्वामित्र pos=n,g=m,c=1,n=s
महा महत् pos=a,comp=y
मुनिः मुनि pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
वचनम् वचन pos=n,g=n,c=2,n=s
वीरम् वीर pos=n,g=m,c=2,n=s
वसिष्ठ वसिष्ठ pos=n,comp=y
सहितः सहित pos=a,g=m,c=1,n=s
नृपम् नृप pos=n,g=m,c=2,n=s