Original

सुधृतेरपि धर्मात्मा धृष्टकेतुः सुधार्मिकः ।धृष्टकेतोस्तु राजर्षेर्हर्यश्व इति विश्रुतः ॥ ८ ॥

Segmented

सुधृतेः अपि धर्म-आत्मा धृष्टकेतुः सु धार्मिकः धृष्टकेतोस् तु राजर्षेः हर्यश्व इति विश्रुतः

Analysis

Word Lemma Parse
सुधृतेः सुधृति pos=n,g=m,c=5,n=s
अपि अपि pos=i
धर्म धर्म pos=n,comp=y
आत्मा आत्मन् pos=n,g=m,c=1,n=s
धृष्टकेतुः धृष्टकेतु pos=n,g=m,c=1,n=s
सु सु pos=i
धार्मिकः धार्मिक pos=a,g=m,c=1,n=s
धृष्टकेतोस् धृष्टकेतु pos=n,g=m,c=6,n=s
तु तु pos=i
राजर्षेः राजर्षि pos=n,g=m,c=6,n=s
हर्यश्व हर्यश्व pos=n,g=m,c=1,n=s
इति इति pos=i
विश्रुतः विश्रु pos=va,g=m,c=1,n=s,f=part