Original

बृहद्रथस्य शूरोऽभून्महावीरः प्रतापवान् ।महावीरस्य धृतिमान्सुधृतिः सत्यविक्रमः ॥ ७ ॥

Segmented

बृहद्रथस्य शूरो ऽभून् महावीरः प्रतापवान् महावीरस्य धृतिमान् सुधृतिः सत्य-विक्रमः

Analysis

Word Lemma Parse
बृहद्रथस्य बृहद्रथ pos=n,g=m,c=6,n=s
शूरो शूर pos=n,g=m,c=1,n=s
ऽभून् भू pos=v,p=3,n=s,l=lun
महावीरः महावीर pos=n,g=m,c=1,n=s
प्रतापवान् प्रतापवत् pos=a,g=m,c=1,n=s
महावीरस्य महावीर pos=n,g=m,c=6,n=s
धृतिमान् धृतिमत् pos=a,g=m,c=1,n=s
सुधृतिः सुधृति pos=n,g=m,c=1,n=s
सत्य सत्य pos=a,comp=y
विक्रमः विक्रम pos=n,g=m,c=1,n=s