Original

सुकेतोरपि धर्मात्मा देवरातो महाबलः ।देवरातस्य राजर्षेर्बृहद्रथ इति श्रुतः ॥ ६ ॥

Segmented

सुकेतोः अपि धर्म-आत्मा देवरातो महा-बलः देवरातस्य राजर्षेः बृहद्रथ इति श्रुतः

Analysis

Word Lemma Parse
सुकेतोः सुकेतु pos=n,g=m,c=5,n=s
अपि अपि pos=i
धर्म धर्म pos=n,comp=y
आत्मा आत्मन् pos=n,g=m,c=1,n=s
देवरातो देवरात pos=n,g=m,c=1,n=s
महा महत् pos=a,comp=y
बलः बल pos=n,g=m,c=1,n=s
देवरातस्य देवरात pos=n,g=m,c=6,n=s
राजर्षेः राजर्षि pos=n,g=m,c=6,n=s
बृहद्रथ बृहद्रथ pos=n,g=m,c=1,n=s
इति इति pos=i
श्रुतः श्रु pos=va,g=m,c=1,n=s,f=part