Original

तस्य पुत्रो मिथिर्नाम जनको मिथिपुत्रकः ।प्रथमो जनको नाम जनकादप्युदावसुः ॥ ४ ॥

Segmented

तस्य पुत्रो मिथिः नाम जनको मिथि-पुत्रकः प्रथमो जनको नाम जनकाद् अप्य् उदावसुः

Analysis

Word Lemma Parse
तस्य तद् pos=n,g=m,c=6,n=s
पुत्रो पुत्र pos=n,g=m,c=1,n=s
मिथिः मिथि pos=n,g=m,c=1,n=s
नाम नाम pos=i
जनको जनक pos=n,g=m,c=1,n=s
मिथि मिथि pos=n,comp=y
पुत्रकः पुत्रक pos=n,g=m,c=1,n=s
प्रथमो प्रथम pos=a,g=m,c=1,n=s
जनको जनक pos=n,g=m,c=1,n=s
नाम नाम pos=i
जनकाद् जनक pos=n,g=m,c=5,n=s
अप्य् अपि pos=i
उदावसुः उदावसु pos=n,g=m,c=1,n=s