Original

राजाभूत्त्रिषु लोकेषु विश्रुतः स्वेन कर्मणा ।निमिः परमधर्मात्मा सर्वसत्त्ववतां वरः ॥ ३ ॥

Segmented

राजा अभूत् त्रिषु लोकेषु विश्रुतः स्वेन कर्मणा निमिः परम-धर्म-आत्मा सर्व-सत्त्ववताम् वरः

Analysis

Word Lemma Parse
राजा राजन् pos=n,g=m,c=1,n=s
अभूत् भू pos=v,p=3,n=s,l=lun
त्रिषु त्रि pos=n,g=m,c=7,n=p
लोकेषु लोक pos=n,g=m,c=7,n=p
विश्रुतः विश्रु pos=va,g=m,c=1,n=s,f=part
स्वेन स्व pos=a,g=n,c=3,n=s
कर्मणा कर्मन् pos=n,g=n,c=3,n=s
निमिः निमि pos=n,g=m,c=1,n=s
परम परम pos=a,comp=y
धर्म धर्म pos=n,comp=y
आत्मा आत्मन् pos=n,g=m,c=1,n=s
सर्व सर्व pos=n,comp=y
सत्त्ववताम् सत्त्ववत् pos=a,g=m,c=6,n=p
वरः वर pos=a,g=m,c=1,n=s