Original

मघा ह्यद्य महाबाहो तृतीये दिवसे प्रभो ।फल्गुन्यामुत्तरे राजंस्तस्मिन्वैवाहिकं कुरु ।रामलक्ष्मणयोरर्थे दानं कार्यं सुखोदयम् ॥ २४ ॥

Segmented

मघा ह्य् अद्य महा-बाहो तृतीये दिवसे प्रभो फल्गुन्याम् उत्तरे राजंस् तस्मिन् वैवाहिकम् कुरु राम-लक्ष्मणयोः अर्थे दानम् कार्यम् सुख-उदयम्

Analysis

Word Lemma Parse
मघा मघा pos=n,g=f,c=1,n=s
ह्य् हि pos=i
अद्य अद्य pos=i
महा महत् pos=a,comp=y
बाहो बाहु pos=n,g=m,c=8,n=s
तृतीये तृतीय pos=a,g=m,c=7,n=s
दिवसे दिवस pos=n,g=m,c=7,n=s
प्रभो प्रभु pos=n,g=m,c=8,n=s
फल्गुन्याम् फल्गुनी pos=n,g=f,c=7,n=s
उत्तरे उत्तर pos=n,g=n,c=7,n=s
राजंस् राजन् pos=n,g=m,c=8,n=s
तस्मिन् तद् pos=n,g=m,c=7,n=s
वैवाहिकम् वैवाहिक pos=n,g=n,c=2,n=s
कुरु कृ pos=v,p=2,n=s,l=lot
राम राम pos=n,comp=y
लक्ष्मणयोः लक्ष्मण pos=n,g=m,c=6,n=d
अर्थे अर्थ pos=n,g=m,c=7,n=s
दानम् दान pos=n,g=n,c=1,n=s
कार्यम् कृ pos=va,g=n,c=1,n=s,f=krtya
सुख सुख pos=n,comp=y
उदयम् उदय pos=n,g=n,c=1,n=s