Original

रामलक्ष्मणयो राजन्गोदानं कारयस्व ह ।पितृकार्यं च भद्रं ते ततो वैवाहिकं कुरु ॥ २३ ॥

Segmented

राम-लक्ष्मणयोः राजन् गोदानम् कारयस्व ह पितृकार्यम् च भद्रम् ते ततो वैवाहिकम् कुरु

Analysis

Word Lemma Parse
राम राम pos=n,comp=y
लक्ष्मणयोः लक्ष्मण pos=n,g=m,c=6,n=d
राजन् राजन् pos=n,g=m,c=8,n=s
गोदानम् गोदान pos=n,g=n,c=2,n=s
कारयस्व कारय् pos=v,p=2,n=s,l=lot
pos=i
पितृकार्यम् पितृकार्य pos=n,g=n,c=2,n=s
pos=i
भद्रम् भद्र pos=n,g=n,c=1,n=s
ते त्वद् pos=n,g=,c=4,n=s
ततो ततस् pos=i
वैवाहिकम् वैवाहिक pos=n,g=n,c=2,n=s
कुरु कृ pos=v,p=2,n=s,l=lot