Original

द्वितीयामूर्मिलां चैव त्रिर्वदामि न संशयः ।ददामि परमप्रीतो वध्वौ ते रघुनन्दन ॥ २२ ॥

Segmented

द्वितीयाम् ऊर्मिलाम् च एव त्रिः वदामि न संशयः ददामि परम-प्रीतः वध्वौ ते रघुनन्दन

Analysis

Word Lemma Parse
द्वितीयाम् द्वितीय pos=a,g=f,c=2,n=s
ऊर्मिलाम् ऊर्मिला pos=n,g=f,c=2,n=s
pos=i
एव एव pos=i
त्रिः त्रिस् pos=i
वदामि वद् pos=v,p=1,n=s,l=lat
pos=i
संशयः संशय pos=n,g=m,c=1,n=s
ददामि दा pos=v,p=1,n=s,l=lat
परम परम pos=a,comp=y
प्रीतः प्री pos=va,g=m,c=1,n=s,f=part
वध्वौ वधू pos=n,g=f,c=2,n=d
ते तद् pos=n,g=f,c=2,n=d
रघुनन्दन रघुनन्दन pos=n,g=m,c=8,n=s