Original

सीतां रामाय भद्रं ते ऊर्मिलां लक्ष्मणाय च ।वीर्यशुल्कां मम सुतां सीतां सुरसुतोपमाम् ॥ २१ ॥

Segmented

सीताम् रामाय भद्रम् ते ऊर्मिलाम् लक्ष्मणाय च वीर्य-शुल्काम् मम सुताम् सीताम् सुर-सुता-उपमाम्

Analysis

Word Lemma Parse
सीताम् सीता pos=n,g=f,c=2,n=s
रामाय राम pos=n,g=m,c=4,n=s
भद्रम् भद्र pos=n,g=n,c=1,n=s
ते त्वद् pos=n,g=,c=4,n=s
ऊर्मिलाम् ऊर्मिला pos=n,g=f,c=2,n=s
लक्ष्मणाय लक्ष्मण pos=n,g=m,c=4,n=s
pos=i
वीर्य वीर्य pos=n,comp=y
शुल्काम् शुल्क pos=n,g=f,c=2,n=s
मम मद् pos=n,g=,c=6,n=s
सुताम् सुता pos=n,g=f,c=2,n=s
सीताम् सीता pos=n,g=f,c=2,n=s
सुर सुर pos=n,comp=y
सुता सुता pos=n,comp=y
उपमाम् उपम pos=a,g=f,c=2,n=s