Original

कनीयानेष मे भ्राता अहं ज्येष्ठो महामुने ।ददामि परमप्रीतो वध्वौ ते मुनिपुंगव ॥ २० ॥

Segmented

कनीयान् एष मे भ्राता अहम् ज्येष्ठो महा-मुने ददामि परम-प्रीतः वध्वौ ते मुनि-पुंगवैः

Analysis

Word Lemma Parse
कनीयान् कनीयस् pos=a,g=m,c=1,n=s
एष एतद् pos=n,g=m,c=1,n=s
मे मद् pos=n,g=,c=6,n=s
भ्राता भ्रातृ pos=n,g=m,c=1,n=s
अहम् मद् pos=n,g=,c=1,n=s
ज्येष्ठो ज्येष्ठ pos=a,g=m,c=1,n=s
महा महत् pos=a,comp=y
मुने मुनि pos=n,g=m,c=8,n=s
ददामि दा pos=v,p=1,n=s,l=lat
परम परम pos=a,comp=y
प्रीतः प्री pos=va,g=m,c=1,n=s,f=part
वध्वौ वधू pos=n,g=f,c=2,n=d
ते त्वद् pos=n,g=,c=4,n=s
मुनि मुनि pos=n,comp=y
पुंगवैः पुंगव pos=n,g=m,c=8,n=s