Original

निहत्य तं मुनिश्रेष्ठ सुधन्वानं नराधिपम् ।सांकाश्ये भ्रातरं शूरमभ्यषिञ्चं कुशध्वजम् ॥ १९ ॥

Segmented

निहत्य तम् मुनि-श्रेष्ठ सुधन्वानम् नराधिपम् सांकाश्ये भ्रातरम् शूरम् अभ्यषिञ्चम् कुशध्वजम्

Analysis

Word Lemma Parse
निहत्य निहन् pos=vi
तम् तद् pos=n,g=m,c=2,n=s
मुनि मुनि pos=n,comp=y
श्रेष्ठ श्रेष्ठ pos=a,g=m,c=8,n=s
सुधन्वानम् सुधन्वन् pos=n,g=m,c=2,n=s
नराधिपम् नराधिप pos=n,g=m,c=2,n=s
सांकाश्ये सांकाश्य pos=n,g=n,c=7,n=s
भ्रातरम् भ्रातृ pos=n,g=m,c=2,n=s
शूरम् शूर pos=n,g=m,c=2,n=s
अभ्यषिञ्चम् अभिषिच् pos=v,p=1,n=s,l=lan
कुशध्वजम् कुशध्वज pos=n,g=m,c=2,n=s