Original

तस्याप्रदानाद्ब्रह्मर्षे युद्धमासीन्मया सह ।स हतोऽभिमुखो राजा सुधन्वा तु मया रणे ॥ १८ ॥

Segmented

तस्य अप्रदानात् ब्रह्मर्षे युद्धम् आसीन् मया सह स हतो ऽभिमुखो राजा सुधन्वा तु मया रणे

Analysis

Word Lemma Parse
तस्य तद् pos=n,g=m,c=6,n=s
अप्रदानात् अप्रदान pos=n,g=n,c=5,n=s
ब्रह्मर्षे ब्रह्मर्षि pos=n,g=m,c=8,n=s
युद्धम् युद्ध pos=n,g=n,c=1,n=s
आसीन् अस् pos=v,p=3,n=s,l=lan
मया मद् pos=n,g=,c=3,n=s
सह सह pos=i
तद् pos=n,g=m,c=1,n=s
हतो हन् pos=va,g=m,c=1,n=s,f=part
ऽभिमुखो अभिमुख pos=a,g=m,c=1,n=s
राजा राजन् pos=n,g=m,c=1,n=s
सुधन्वा सुधन्वन् pos=n,g=m,c=1,n=s
तु तु pos=i
मया मद् pos=n,g=,c=3,n=s
रणे रण pos=n,g=m,c=7,n=s