Original

स च मे प्रेषयामास शैवं धनुरनुत्तमम् ।सीता कन्या च पद्माक्षी मह्यं वै दीयतामिति ॥ १७ ॥

Segmented

स च मे प्रेषयामास शैवम् धनुः अनुत्तमम् सीता कन्या च पद्म-अक्षी मह्यम् वै दीयताम् इति

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
pos=i
मे मद् pos=n,g=,c=4,n=s
प्रेषयामास प्रेषय् pos=v,p=3,n=s,l=lit
शैवम् शैव pos=a,g=n,c=2,n=s
धनुः धनुस् pos=n,g=n,c=2,n=s
अनुत्तमम् अनुत्तम pos=a,g=n,c=2,n=s
सीता सीता pos=n,g=f,c=1,n=s
कन्या कन्या pos=n,g=f,c=1,n=s
pos=i
पद्म पद्म pos=n,comp=y
अक्षी अक्ष pos=a,g=f,c=1,n=s
मह्यम् मद् pos=n,g=,c=4,n=s
वै वै pos=i
दीयताम् दा pos=v,p=3,n=s,l=lot
इति इति pos=i