Original

मां तु ज्येष्ठं पिता राज्ये सोऽभिषिच्य नराधिपः ।कुशध्वजं समावेश्य भारं मयि वनं गतः ॥ १४ ॥

Segmented

माम् तु ज्येष्ठम् पिता राज्ये सो ऽभिषिच्य नराधिपः कुशध्वजम् समावेश्य भारम् मयि वनम् गतः

Analysis

Word Lemma Parse
माम् मद् pos=n,g=,c=2,n=s
तु तु pos=i
ज्येष्ठम् ज्येष्ठ pos=a,g=m,c=2,n=s
पिता पितृ pos=n,g=m,c=1,n=s
राज्ये राज्य pos=n,g=n,c=7,n=s
सो तद् pos=n,g=m,c=1,n=s
ऽभिषिच्य अभिषिच् pos=vi
नराधिपः नराधिप pos=n,g=m,c=1,n=s
कुशध्वजम् कुशध्वज pos=n,g=m,c=2,n=s
समावेश्य समावेशय् pos=vi
भारम् भार pos=n,g=m,c=2,n=s
मयि मद् pos=n,g=,c=7,n=s
वनम् वन pos=n,g=n,c=2,n=s
गतः गम् pos=va,g=m,c=1,n=s,f=part