Original

तस्य पुत्रद्वयं जज्ञे धर्मज्ञस्य महात्मनः ।ज्येष्ठोऽहमनुजो भ्राता मम वीरः कुशध्वजः ॥ १३ ॥

Segmented

तस्य पुत्र-द्वयम् जज्ञे धर्म-ज्ञस्य महात्मनः ज्येष्ठो ऽहम् अनुजो भ्राता मम वीरः कुशध्वजः

Analysis

Word Lemma Parse
तस्य तद् pos=n,g=m,c=6,n=s
पुत्र पुत्र pos=n,comp=y
द्वयम् द्वय pos=n,g=n,c=1,n=s
जज्ञे जन् pos=v,p=3,n=s,l=lit
धर्म धर्म pos=n,comp=y
ज्ञस्य ज्ञ pos=a,g=m,c=6,n=s
महात्मनः महात्मन् pos=a,g=m,c=6,n=s
ज्येष्ठो ज्येष्ठ pos=a,g=m,c=1,n=s
ऽहम् मद् pos=n,g=,c=1,n=s
अनुजो अनुज pos=n,g=m,c=1,n=s
भ्राता भ्रातृ pos=n,g=m,c=1,n=s
मम मद् pos=n,g=,c=6,n=s
वीरः वीर pos=n,g=m,c=1,n=s
कुशध्वजः कुशध्वज pos=n,g=m,c=1,n=s