Original

महारोंणस्तु धर्मात्मा स्वर्णरोमा व्यजायत ।स्वर्णरोंणस्तु राजर्षेर्ह्रस्वरोमा व्यजायत ॥ १२ ॥

Segmented

महारोम्णस् तु धर्म-आत्मा स्वर्णरोमा व्यजायत स्वर्णरोम्णस् तु राजर्षेः ह्रस्वरोमा व्यजायत

Analysis

Word Lemma Parse
महारोम्णस् महारोमन् pos=n,g=,c=6,n=s
तु तु pos=i
धर्म धर्म pos=n,comp=y
आत्मा आत्मन् pos=n,g=m,c=1,n=s
स्वर्णरोमा स्वर्णरोमन् pos=n,g=m,c=1,n=s
व्यजायत विजन् pos=v,p=3,n=s,l=lan
स्वर्णरोम्णस् स्वर्णरोमन् pos=n,g=,c=6,n=s
तु तु pos=i
राजर्षेः राजर्षि pos=n,g=m,c=6,n=s
ह्रस्वरोमा ह्रस्वरोमन् pos=n,g=m,c=1,n=s
व्यजायत विजन् pos=v,p=3,n=s,l=lan