Original

महीध्रकसुतो राजा कीर्तिरातो महाबलः ।कीर्तिरातस्य राजर्षेर्महारोमा व्यजायत ॥ ११ ॥

Segmented

महीध्रक-सुतः राजा कीर्तिरातो महा-बलः कीर्तिरातस्य राजर्षेः महारोमा व्यजायत

Analysis

Word Lemma Parse
महीध्रक महीध्रक pos=n,comp=y
सुतः सुत pos=n,g=m,c=1,n=s
राजा राजन् pos=n,g=m,c=1,n=s
कीर्तिरातो कीर्तिरात pos=n,g=m,c=1,n=s
महा महत् pos=a,comp=y
बलः बल pos=n,g=m,c=1,n=s
कीर्तिरातस्य कीर्तिरात pos=n,g=m,c=6,n=s
राजर्षेः राजर्षि pos=n,g=m,c=6,n=s
महारोमा महारोमन् pos=n,g=m,c=1,n=s
व्यजायत विजन् pos=v,p=3,n=s,l=lan