Original

एवं ब्रुवाणं जनकः प्रत्युवाच कृताञ्जलिः ।श्रोतुमर्हसि भद्रं ते कुलं नः कीर्तितं परम् ॥ १ ॥

Segmented

एवम् ब्रुवाणम् जनकः प्रत्युवाच कृताञ्जलिः श्रोतुम् अर्हसि भद्रम् ते कुलम् नः कीर्तितम् परम्

Analysis

Word Lemma Parse
एवम् एवम् pos=i
ब्रुवाणम् ब्रू pos=va,g=m,c=2,n=s,f=part
जनकः जनक pos=n,g=m,c=1,n=s
प्रत्युवाच प्रतिवच् pos=v,p=3,n=s,l=lit
कृताञ्जलिः कृताञ्जलि pos=a,g=m,c=1,n=s
श्रोतुम् श्रु pos=vi
अर्हसि अर्ह् pos=v,p=2,n=s,l=lat
भद्रम् भद्र pos=n,g=n,c=1,n=s
ते त्वद् pos=n,g=,c=4,n=s
कुलम् कुल pos=n,g=n,c=2,n=s
नः मद् pos=n,g=,c=6,n=p
कीर्तितम् कीर्तय् pos=va,g=n,c=2,n=s,f=part
परम् पर pos=n,g=n,c=2,n=s