Original

कोशसंग्रहणे युक्ता बलस्य च परिग्रहे ।अहितं चापि पुरुषं न विहिंस्युरदूषकम् ॥ ८ ॥

Segmented

कोश-संग्रहणे युक्ता बलस्य च परिग्रहे अहितम् च अपि पुरुषम् न विहिंस्युः अदूषकम्

Analysis

Word Lemma Parse
कोश कोश pos=n,comp=y
संग्रहणे संग्रहण pos=n,g=n,c=7,n=s
युक्ता युज् pos=va,g=m,c=1,n=p,f=part
बलस्य बल pos=n,g=n,c=6,n=s
pos=i
परिग्रहे परिग्रह pos=n,g=m,c=7,n=s
अहितम् अहित pos=a,g=m,c=2,n=s
pos=i
अपि अपि pos=i
पुरुषम् पुरुष pos=n,g=m,c=2,n=s
pos=i
विहिंस्युः विहिंस् pos=v,p=3,n=p,l=vidhilin
अदूषकम् अदूषक pos=a,g=m,c=2,n=s