Original

कुशला व्यवहारेषु सौहृदेषु परीक्षिताः ।प्राप्तकालं यथा दण्डं धारयेयुः सुतेष्वपि ॥ ७ ॥

Segmented

कुशला व्यवहारेषु सौहृदेषु परीक्षिताः प्राप्त-कालम् यथा दण्डम् धारयेयुः सुतेष्व् अपि

Analysis

Word Lemma Parse
कुशला कुशल pos=a,g=m,c=1,n=p
व्यवहारेषु व्यवहार pos=n,g=m,c=7,n=p
सौहृदेषु सौहृद pos=n,g=m,c=7,n=p
परीक्षिताः परीक्ष् pos=va,g=m,c=1,n=p,f=part
प्राप्त प्राप् pos=va,comp=y,f=part
कालम् काल pos=n,g=m,c=2,n=s
यथा यथा pos=i
दण्डम् दण्ड pos=n,g=m,c=2,n=s
धारयेयुः धारय् pos=v,p=3,n=p,l=vidhilin
सुतेष्व् सुत pos=n,g=m,c=7,n=p
अपि अपि pos=i