Original

तेषामविदितं किंचित्स्वेषु नास्ति परेषु वा ।क्रियमाणं कृतं वापि चारेणापि चिकीर्षितम् ॥ ६ ॥

Segmented

तेषाम् अविदितम् किंचित् स्वेषु न अस्ति परेषु वा क्रियमाणम् कृतम् वा अपि चारेन अपि चिकीर्षितम्

Analysis

Word Lemma Parse
तेषाम् तद् pos=n,g=m,c=6,n=p
अविदितम् अविदित pos=a,g=n,c=1,n=s
किंचित् कश्चित् pos=n,g=n,c=1,n=s
स्वेषु स्व pos=a,g=n,c=7,n=p
pos=i
अस्ति अस् pos=v,p=3,n=s,l=lat
परेषु पर pos=n,g=n,c=7,n=p
वा वा pos=i
क्रियमाणम् कृ pos=va,g=n,c=1,n=s,f=part
कृतम् कृ pos=va,g=n,c=1,n=s,f=part
वा वा pos=i
अपि अपि pos=i
चारेन चार pos=n,g=m,c=3,n=s
अपि अपि pos=i
चिकीर्षितम् चिकीर्षित pos=n,g=n,c=1,n=s