Original

तेजःक्षमायशःप्राप्ताः स्मितपूर्वाभिभाषिणः ।क्रोधात्कामार्थहेतोर्वा न ब्रूयुरनृतं वचः ॥ ५ ॥

Segmented

तेजः-क्षमा-यशः-प्राप्ताः स्मित-पूर्व-अभिभाषिन् क्रोधात् काम-अर्थ-हेतोः वा न ब्रूयुः अनृतम् वचः

Analysis

Word Lemma Parse
तेजः तेजस् pos=n,comp=y
क्षमा क्षमा pos=n,comp=y
यशः यशस् pos=n,comp=y
प्राप्ताः प्राप् pos=va,g=m,c=1,n=p,f=part
स्मित स्मि pos=va,comp=y,f=part
पूर्व पूर्व pos=n,comp=y
अभिभाषिन् अभिभाषिन् pos=a,g=m,c=1,n=p
क्रोधात् क्रोध pos=n,g=m,c=5,n=s
काम काम pos=n,comp=y
अर्थ अर्थ pos=n,comp=y
हेतोः हेतु pos=n,g=m,c=6,n=s
वा वा pos=i
pos=i
ब्रूयुः ब्रू pos=v,p=3,n=p,l=vidhilin
अनृतम् अनृत pos=a,g=n,c=2,n=s
वचः वचस् pos=n,g=n,c=2,n=s