Original

ऋत्विजौ द्वावभिमतौ तस्यास्तामृषिसत्तमौ ।वसिष्ठो वामदेवश्च मन्त्रिणश्च तथापरे ॥ ३ ॥

Segmented

ऋत्विजौ द्वाव् अभिमतौ तस्य आस्ताम् ऋषि-सत्तमौ वसिष्ठो वामदेवः च मन्त्रिणः च तथा अपरे

Analysis

Word Lemma Parse
ऋत्विजौ ऋत्विज् pos=n,g=m,c=1,n=d
द्वाव् द्वि pos=n,g=m,c=1,n=d
अभिमतौ अभिमन् pos=va,g=m,c=1,n=d,f=part
तस्य तद् pos=n,g=m,c=6,n=s
आस्ताम् अस् pos=v,p=3,n=d,l=lan
ऋषि ऋषि pos=n,comp=y
सत्तमौ सत्तम pos=a,g=m,c=1,n=d
वसिष्ठो वसिष्ठ pos=n,g=m,c=1,n=s
वामदेवः वामदेव pos=n,g=m,c=1,n=s
pos=i
मन्त्रिणः मन्त्रिन् pos=n,g=m,c=1,n=p
pos=i
तथा तथा pos=i
अपरे अपर pos=n,g=m,c=1,n=p