Original

तैर्मन्त्रिभिर्मन्त्रहितैर्निविष्टैर्वृतोऽनुरक्तैः कुशलैः समर्थैः ।स पार्थिवो दीप्तिमवाप युक्तस्तेजोमयैर्गोभिरिवोदितोऽर्कः ॥ १७ ॥

Segmented

तैः मन्त्रिभिः मन्त्र-हितैः निविष्टैः वृतो ऽनुरक्तैः कुशलैः समर्थैः स पार्थिवो दीप्तिम् अवाप युक्तस् तेजः-मयैः गोभिः इव उदितः ऽर्कः

Analysis

Word Lemma Parse
तैः तद् pos=n,g=m,c=3,n=p
मन्त्रिभिः मन्त्रिन् pos=n,g=m,c=3,n=p
मन्त्र मन्त्र pos=n,comp=y
हितैः धा pos=va,g=m,c=3,n=p,f=part
निविष्टैः निविश् pos=va,g=m,c=3,n=p,f=part
वृतो वृ pos=va,g=m,c=1,n=s,f=part
ऽनुरक्तैः अनुरञ्ज् pos=va,g=m,c=3,n=p,f=part
कुशलैः कुशल pos=a,g=m,c=3,n=p
समर्थैः समर्थ pos=a,g=m,c=3,n=p
तद् pos=n,g=m,c=1,n=s
पार्थिवो पार्थिव pos=n,g=m,c=1,n=s
दीप्तिम् दीप्ति pos=n,g=f,c=2,n=s
अवाप अवाप् pos=v,p=3,n=s,l=lit
युक्तस् युज् pos=va,g=m,c=1,n=s,f=part
तेजः तेजस् pos=n,comp=y
मयैः मय pos=a,g=m,c=3,n=p
गोभिः गो pos=n,g=,c=3,n=p
इव इव pos=i
उदितः उदि pos=va,g=m,c=1,n=s,f=part
ऽर्कः अर्क pos=n,g=m,c=1,n=s