Original

अवेक्षमाणश्चारेण प्रजा धर्मेण रञ्जयन् ।नाध्यगच्छद्विशिष्टं वा तुल्यं वा शत्रुमात्मनः ॥ १६ ॥

Segmented

अवेक्षमाणः चारेण प्रजा धर्मेण रञ्जयन् न अध्यगच्छत् विशिष्टम् वा तुल्यम् वा शत्रुम् आत्मनः

Analysis

Word Lemma Parse
अवेक्षमाणः अवेक्ष् pos=va,g=m,c=1,n=s,f=part
चारेण चार pos=n,g=m,c=3,n=s
प्रजा प्रजा pos=n,g=f,c=2,n=p
धर्मेण धर्म pos=n,g=m,c=3,n=s
रञ्जयन् रञ्जय् pos=va,g=m,c=1,n=s,f=part
pos=i
अध्यगच्छत् अधिगम् pos=v,p=3,n=s,l=lan
विशिष्टम् विशिष् pos=va,g=m,c=2,n=s,f=part
वा वा pos=i
तुल्यम् तुल्य pos=a,g=m,c=2,n=s
वा वा pos=i
शत्रुम् शत्रु pos=n,g=m,c=2,n=s
आत्मनः आत्मन् pos=n,g=m,c=6,n=s