Original

ईदृशैस्तैरमात्यैस्तु राजा दशरथोऽनघः ।उपपन्नो गुणोपेतैरन्वशासद्वसुंधराम् ॥ १५ ॥

Segmented

ईदृशैस् तैः अमात्यैस् तु राजा दशरथो ऽनघः उपपन्नो गुण-उपेतैः अन्वशासद् वसुंधराम्

Analysis

Word Lemma Parse
ईदृशैस् ईदृश pos=a,g=m,c=3,n=p
तैः तद् pos=n,g=m,c=3,n=p
अमात्यैस् अमात्य pos=n,g=m,c=3,n=p
तु तु pos=i
राजा राजन् pos=n,g=m,c=1,n=s
दशरथो दशरथ pos=n,g=m,c=1,n=s
ऽनघः अनघ pos=a,g=m,c=1,n=s
उपपन्नो उपपद् pos=va,g=m,c=1,n=s,f=part
गुण गुण pos=n,comp=y
उपेतैः उपे pos=va,g=m,c=3,n=p,f=part
अन्वशासद् अनुशास् pos=v,p=3,n=s,l=lan
वसुंधराम् वसुंधरा pos=n,g=f,c=2,n=s