Original

गुरौ गुणगृहीताश्च प्रख्याताश्च पराक्रमैः ।विदेशेष्वपि विज्ञाताः सर्वतो बुद्धिनिश्चयात् ॥ १४ ॥

Segmented

गुरौ गुण-गृहीताः च प्रख्याताः च पराक्रमैः विदेशेष्व् अपि विज्ञाताः सर्वतो बुद्धि-निश्चयात्

Analysis

Word Lemma Parse
गुरौ गुरु pos=n,g=m,c=7,n=s
गुण गुण pos=n,comp=y
गृहीताः ग्रह् pos=va,g=m,c=1,n=p,f=part
pos=i
प्रख्याताः प्रख्या pos=va,g=m,c=1,n=p,f=part
pos=i
पराक्रमैः पराक्रम pos=n,g=m,c=3,n=p
विदेशेष्व् विदेश pos=n,g=m,c=7,n=p
अपि अपि pos=i
विज्ञाताः विज्ञा pos=va,g=m,c=1,n=p,f=part
सर्वतो सर्वतस् pos=i
बुद्धि बुद्धि pos=n,comp=y
निश्चयात् निश्चय pos=n,g=m,c=5,n=s