Original

सुवाससः सुवेशाश्च ते च सर्वे सुशीलिनः ।हितार्थं च नरेन्द्रस्य जाग्रतो नयचक्षुषा ॥ १३ ॥

Segmented

सु वाससः सु वेशाः च ते च सर्वे सु शीलिन् हित-अर्थम् च नरेन्द्रस्य जाग्रतो नय-चक्षुषा

Analysis

Word Lemma Parse
सु सु pos=i
वाससः वासस् pos=n,g=m,c=1,n=p
सु सु pos=i
वेशाः वेश pos=n,g=m,c=1,n=p
pos=i
ते तद् pos=n,g=m,c=1,n=p
pos=i
सर्वे सर्व pos=n,g=m,c=1,n=p
सु सु pos=i
शीलिन् शीलिन् pos=a,g=m,c=1,n=p
हित हित pos=n,comp=y
अर्थम् अर्थ pos=n,g=m,c=2,n=s
pos=i
नरेन्द्रस्य नरेन्द्र pos=n,g=m,c=6,n=s
जाग्रतो जागृ pos=va,g=m,c=6,n=s,f=part
नय नय pos=n,comp=y
चक्षुषा चक्षुस् pos=n,g=n,c=3,n=s