Original

कश्चिन्न दुष्टस्तत्रासीत्परदाररतिर्नरः ।प्रशान्तं सर्वमेवासीद्राष्ट्रं पुरवरं च तत् ॥ १२ ॥

Segmented

कश्चिन् न दुष्टस् तत्र आसीत् पर-दार-रतिः नरः प्रशान्तम् सर्वम् एव आसीत् राष्ट्रम् पुरवरम् च तत्

Analysis

Word Lemma Parse
कश्चिन् कश्चित् pos=n,g=m,c=1,n=s
pos=i
दुष्टस् दुष्ट pos=a,g=m,c=1,n=s
तत्र तत्र pos=i
आसीत् अस् pos=v,p=3,n=s,l=lan
पर पर pos=n,comp=y
दार दार pos=n,comp=y
रतिः रति pos=n,g=m,c=1,n=s
नरः नर pos=n,g=m,c=1,n=s
प्रशान्तम् प्रशम् pos=va,g=n,c=1,n=s,f=part
सर्वम् सर्व pos=n,g=n,c=1,n=s
एव एव pos=i
आसीत् अस् pos=v,p=3,n=s,l=lan
राष्ट्रम् राष्ट्र pos=n,g=n,c=1,n=s
पुरवरम् पुरवर pos=n,g=n,c=1,n=s
pos=i
तत् तद् pos=n,g=n,c=1,n=s