Original

शुचीनामेकबुद्धीनां सर्वेषां संप्रजानताम् ।नासीत्पुरे वा राष्ट्रे वा मृषावादी नरः क्वचित् ॥ ११ ॥

Segmented

शुचीनाम् एकबुद्धीनाम् सर्वेषाम् सम्प्रजानताम् न आसीत् पुरे वा राष्ट्रे वा मृषा वादी नरः क्वचित्

Analysis

Word Lemma Parse
शुचीनाम् शुचि pos=a,g=m,c=6,n=p
एकबुद्धीनाम् एकबुद्धि pos=a,g=m,c=6,n=p
सर्वेषाम् सर्व pos=n,g=m,c=6,n=p
सम्प्रजानताम् सम्प्रज्ञा pos=va,g=m,c=6,n=p,f=part
pos=i
आसीत् अस् pos=v,p=3,n=s,l=lan
पुरे पुर pos=n,g=n,c=7,n=s
वा वा pos=i
राष्ट्रे राष्ट्र pos=n,g=n,c=7,n=s
वा वा pos=i
मृषा मृषा pos=i
वादी वादिन् pos=a,g=m,c=1,n=s
नरः नर pos=n,g=m,c=1,n=s
क्वचित् क्वचिद् pos=i