Original

ब्रह्मक्षत्रमहिंसन्तस्ते कोशं समपूरयन् ।सुतीक्ष्णदण्डाः संप्रेक्ष्य पुरुषस्य बलाबलम् ॥ १० ॥

Segmented

ब्रह्म-क्षत्रम् अहिंसन्तस् ते कोशम् समपूरयन् सु तीक्ष्ण-दण्डाः सम्प्रेक्ष्य पुरुषस्य बलाबलम्

Analysis

Word Lemma Parse
ब्रह्म ब्रह्मन् pos=n,comp=y
क्षत्रम् क्षत्र pos=n,g=n,c=2,n=s
अहिंसन्तस् अहिंसत् pos=a,g=m,c=1,n=p
ते तद् pos=n,g=m,c=1,n=p
कोशम् कोश pos=n,g=n,c=2,n=s
समपूरयन् सम्पूरय् pos=v,p=3,n=p,l=lan
सु सु pos=i
तीक्ष्ण तीक्ष्ण pos=a,comp=y
दण्डाः दण्ड pos=n,g=m,c=1,n=p
सम्प्रेक्ष्य सम्प्रेक्ष् pos=vi
पुरुषस्य पुरुष pos=n,g=m,c=6,n=s
बलाबलम् बलाबल pos=n,g=n,c=2,n=s