Original

अष्टौ बभूवुर्वीरस्य तस्यामात्या यशस्विनः ।शुचयश्चानुरक्ताश्च राजकृत्येषु नित्यशः ॥ १ ॥

Segmented

अष्टौ बभूवुः वीरस्य तस्य अमात्याः यशस्विनः शुचयः च अनुरक्ताः च राज-कृत्येषु नित्यशः

Analysis

Word Lemma Parse
अष्टौ अष्टन् pos=n,g=m,c=1,n=p
बभूवुः भू pos=v,p=3,n=p,l=lit
वीरस्य वीर pos=n,g=m,c=6,n=s
तस्य तद् pos=n,g=m,c=6,n=s
अमात्याः अमात्य pos=n,g=m,c=1,n=p
यशस्विनः यशस्विन् pos=a,g=m,c=1,n=p
शुचयः शुचि pos=a,g=m,c=1,n=p
pos=i
अनुरक्ताः अनुरञ्ज् pos=va,g=m,c=1,n=p,f=part
pos=i
राज राजन् pos=n,comp=y
कृत्येषु कृत्य pos=n,g=n,c=7,n=p
नित्यशः नित्यशस् pos=i