Original

प्रेषयामासतुर्वीरौ मन्त्रिश्रेष्ठं सुदामनम् ।गच्छ मन्त्रिपते शीघ्रमैक्ष्वाकममितप्रभम् ।आत्मजैः सह दुर्धर्षमानयस्व समन्त्रिणम् ॥ ९ ॥

Segmented

प्रेषयामासतुः वीरौ मन्त्रि-श्रेष्ठम् सुदामनम् गच्छ मन्त्रि-पते शीघ्रम् ऐक्ष्वाकम् अमित-प्रभम् आत्मजैः सह दुर्धर्षम् आनयस्व स मन्त्रिणम्

Analysis

Word Lemma Parse
प्रेषयामासतुः प्रेषय् pos=v,p=3,n=d,l=lit
वीरौ वीर pos=n,g=m,c=1,n=d
मन्त्रि मन्त्रिन् pos=n,comp=y
श्रेष्ठम् श्रेष्ठ pos=a,g=m,c=2,n=s
सुदामनम् सुदामन pos=n,g=m,c=2,n=s
गच्छ गम् pos=v,p=2,n=s,l=lot
मन्त्रि मन्त्रिन् pos=n,comp=y
पते पति pos=n,g=m,c=8,n=s
शीघ्रम् शीघ्रम् pos=i
ऐक्ष्वाकम् ऐक्ष्वाक pos=n,g=m,c=2,n=s
अमित अमित pos=a,comp=y
प्रभम् प्रभा pos=n,g=m,c=2,n=s
आत्मजैः आत्मज pos=n,g=m,c=3,n=p
सह सह pos=i
दुर्धर्षम् दुर्धर्ष pos=a,g=m,c=2,n=s
आनयस्व आनी pos=v,p=2,n=s,l=lot
pos=i
मन्त्रिणम् मन्त्रिन् pos=n,g=m,c=2,n=s