Original

राजार्हं परमं दिव्यमासनं चाध्यरोहत ।उपविष्टावुभौ तौ तु भ्रातरावमितौजसौ ॥ ८ ॥

Segmented

राज-अर्हम् परमम् दिव्यम् आसनम् च अध्यरोहत उपविष्टाव् उभौ तौ तु भ्रातराव् अमित-ओजसौ

Analysis

Word Lemma Parse
राज राजन् pos=n,comp=y
अर्हम् अर्ह pos=a,g=n,c=2,n=s
परमम् परम pos=a,g=n,c=2,n=s
दिव्यम् दिव्य pos=a,g=n,c=2,n=s
आसनम् आसन pos=n,g=n,c=2,n=s
pos=i
अध्यरोहत अधिरुह् pos=v,p=3,n=s,l=lan
उपविष्टाव् उपविश् pos=va,g=m,c=1,n=d,f=part
उभौ उभ् pos=n,g=m,c=1,n=d
तौ तद् pos=n,g=m,c=1,n=d
तु तु pos=i
भ्रातराव् भ्रातृ pos=n,g=m,c=1,n=d
अमित अमित pos=a,comp=y
ओजसौ ओजस् pos=n,g=m,c=1,n=d