Original

शासनात्तु नरेन्द्रस्य प्रययुः शीघ्रवाजिभिः ।समानेतुं नरव्याघ्रं विष्णुमिन्द्राज्ञया यथा ॥ ५ ॥

Segmented

शासनात् तु नरेन्द्रस्य प्रययुः शीघ्र-वाजिभिः समानेतुम् नर-व्याघ्रम् विष्णुम् इन्द्र-आज्ञया यथा

Analysis

Word Lemma Parse
शासनात् शासन pos=n,g=n,c=5,n=s
तु तु pos=i
नरेन्द्रस्य नरेन्द्र pos=n,g=m,c=6,n=s
प्रययुः प्रया pos=v,p=3,n=p,l=lit
शीघ्र शीघ्र pos=a,comp=y
वाजिभिः वाजिन् pos=n,g=m,c=3,n=p
समानेतुम् समानी pos=vi
नर नर pos=n,comp=y
व्याघ्रम् व्याघ्र pos=n,g=m,c=2,n=s
विष्णुम् विष्णु pos=n,g=m,c=2,n=s
इन्द्र इन्द्र pos=n,comp=y
आज्ञया आज्ञा pos=n,g=f,c=3,n=s
यथा यथा pos=i