Original

तमहं द्रष्टुमिच्छामि यज्ञगोप्ता स मे मतः ।प्रीतिं सोऽपि महातेजा इमां भोक्ता मया सह ॥ ४ ॥

Segmented

तम् अहम् द्रष्टुम् इच्छामि यज्ञ-गोप्ता स मे मतः प्रीतिम् सो ऽपि महा-तेजाः इमाम् भोक्ता मया सह

Analysis

Word Lemma Parse
तम् तद् pos=n,g=m,c=2,n=s
अहम् मद् pos=n,g=,c=1,n=s
द्रष्टुम् दृश् pos=vi
इच्छामि इष् pos=v,p=1,n=s,l=lat
यज्ञ यज्ञ pos=n,comp=y
गोप्ता गोप्तृ pos=a,g=m,c=1,n=s
तद् pos=n,g=m,c=1,n=s
मे मद् pos=n,g=,c=6,n=s
मतः मन् pos=va,g=m,c=1,n=s,f=part
प्रीतिम् प्रीति pos=n,g=f,c=2,n=s
सो तद् pos=n,g=m,c=1,n=s
ऽपि अपि pos=i
महा महत् pos=a,comp=y
तेजाः तेजस् pos=n,g=m,c=1,n=s
इमाम् इदम् pos=n,g=f,c=2,n=s
भोक्ता भोक्तृ pos=n,g=m,c=1,n=s
मया मद् pos=n,g=,c=3,n=s
सह सह pos=i